वरुथिनी एकादशी स्तोत्र | Ekadashi Stotra |सर्व कामना पूर्ति के लिए आज एकादशी में सुने विष्णु स्तोत्र
साधना पथ साधना पथ
597K subscribers
3,530 views
0

 Published On May 3, 2024

वरुथिनी एकादशी स्तोत्र | Ekadashi Stotra |सर्व कामना पूर्ति के लिए आज एकादशी में सुने विष्णु स्तोत्र

#वरुथिनीएकादशीस्तोत्र
#ekadashistotra
#विष्णुस्तोत्र
#शनिवारवरुथिनीएकादशीवंदना
#vishnustotra

lyrics
इन्द्रद्युम्नकृतं विष्णुस्तोत्रम्

इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ १॥

नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥ २॥

निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥ ३॥

नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ ४॥

नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।
भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥ ५॥

नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ ६॥

नमस्ते परमार्थाय मायातीताय ते नमः ।
नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ ७॥

नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ ८॥

त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ ९॥

त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ १०॥

प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ ११॥

एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः ।
उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ १२॥

स्पृष्टमात्रो भगवता विष्णुना मुनिपुङ्गवः ।
यथावत्परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ १३॥

इति कूर्मपुराणे पूर्वभागे प्रथमाध्यायान्तर्गतं
इन्द्रद्युम्नकृतं विषणुस्तोत्रं समाप्तम् ।

ekadashi, varuthini ekadashi, vishnu stotram,
vishnu stotra, ekadashi stotra, shanivar spacial,
vishnu sahasranama, vishnu sahastranam, vishnu stuti, ekadashi kab hai, varuthini ekadashi kab hai,
varuthini ekadashi katha, varuthini ekadashi mantra

show more

Share/Embed